Kaivalya Upanishad - Sanskrit Verses in English script
Kaivalya Upanishad - Verses in Sanskrit script

Sri Ramana Maharshi
(Thanks to https://wwwshaivamorg/ssukaivalyatm)

Kaivalya Upanishad – Sanskrit Verses in English Script

Om bhadram karNebhihi shruNuyaama devaahaa
bhadram pashyemaakshabhir yajatraahaa
sthirairarangaistushtuvaamsastanuubhihi vyashema devahaitam yadaayuhu
svasti na indro vruddhashravaahaa svasti naha pooshaa vishvavedaahaa
svasti nastaarkshyo arishtanemihi svasti no brihaspatirdadhaatu

Om shaantihi shaantihi shaantihi

athaashvalaayano bhagavantam parameshtinamupasametyovaacha

adhiihi bhagavan brahamavidyaam varishthaam sadaa sadbhihi sevyamaanaam nigoodhaam
yayaachiraat sarvapaapam vyapohya paraatparam purusham yaati vidvaan – 1

tasmai sa hovaacha pitaamahaascha shraddhaa bhakti dhyaana yogaadavaihi – 2

na karmaNaa na prajayaa dhanena tyaagenaike amritatvamaanasuhu
pareNa naakam nihitam guhaayaam vibhraajate yadyatayo vishanti – 3

vedaantavignyaana sunischitaarthaahaa sanyaasayogaad yatayahaas shuddha sattvaahaa
te brahamalokeshu paraantakaale paraamritaat parimuchyanti sarve – 4

viviktadeshe cha sukhaasanasthahaa suchis samagreeva shirass shareerahaa
atyaasramasthaha sakalenDriyaaNi nirudhya bhaktyaa svagurum praNamya
hritpunDareekam virajam vishuddham vichintya madhye vishadam vishokam – 5

achintyam avyaktam anantaroopam shivam prashaantamam amritam brahamayonim
tathaa aadimadhyaanta viheenam ekam vibhum chidaananDamaroopam adbhutam – 6

umaasahaaayam parameshvaram prabhum trilochanam neelakanttam prashaantam
dhyaatvaa munirgachchhati bhootayonim samastasaakshim tamasaha parastaat – 7

sa brahamaa sa shivahaa senDrahaa soksharahaa paramas svaraat
sa eva vishNuhs sa praaNahaa sa kaalogni sa chanDramaahaaa – 8

sa eva sarvam yadbhootam yachcha bhavyam sanaatanam
gnyaatvaa tam mrityumatyeti naanyahaa panthaa vimuktaye – 9

sarvabhuutasthamaatmaanam sarvabhuutaani chaatmani
sampashyan brahama paramam yaati naanyena hetunaa – 10

aatmaanamaraNim kritvaa praNavam chottaraaraNim
gnyaananirmathanaabhyaasaat paasham dahaati panDitaha – 11

sa eva maayaaparimohitaatmaa shareeramaasthaaya karoti sarvam
striyannapaanaadivichitrabhogaihi sa eva jaagratparitriptimeti – 12

svapne sa jiivahaa sukhaduhkhabhoktaa svamaayayaa kalpitajevaloke
sushhuptikaale sakale vileene tamobhibhuutahaa sukharuupameti – 13

punashcha janmaantarakarmayogaat sa eva jiivahaa svapiti prabuddhahaa
puratraye kreeDati yashcha jeevastatastu jaatam sakalam vichitram
dhaaramaananDamakhanDabodham yasmimallayam yaati puratrayam cha – 14

etasmaajjaayate praaNo manahaa sarvenDriyaaNi cha
kham vaayurjyotiraapahaa prithivii vishvasya dhaariNee – 15

yatparam brahama sarvaatmaa vishvasyaayatanam mahaat
sookshmaatsuukshmataram nityam tattvameva tvameva tat – 16

jaagnat svapna sushhuptyaadi prapancham yatprakaashate
tadbrahamaahaamiti gnyaatvaa sarvabanDhaat pramuchyate – 17

trishhu dhaamasu yadbhognyam bhoktaa bhogashcha yadbhavet
tebhyo vilakshaNas saakshii chinmaatroham sadaashivahaa – 18

mayyeva sakalam jaatam mayi sarvam pratishhThitam
mayi sarvam layam yaati tadbrahamaadvayamasmyahaam – 19

aNoraNiyaanahaameva tadvanmahaaanahaam vishvamahaam vichitram
puraatanoahaam purushhoahaamiisho hiraNmayoahaam shivaruupamasmi – 20

apaaNipaadoahaamachintyashaktiH pashyaamyachakshuH sa shriNomyakarNaha
ahaam vijaanaami viviktaruupo na chaasti vettaa mama chitsadaaahaam
vedairanekairahaameva vedyo vedaantakridvedavideva chaahaam – 21

na puNyapaape mama naasti naasho na janma dehenDriyabuddhirasti
na bhuumiraapo na cha vahanirasti na chaanilo measti na chaambaram cha – 22

evam viditvaa paramaatmaruupam guhaashayam nishhkalamadvitiiyam
samastasaakshim sadasadvihiinam prayaati shuddham paramaatmaruupam – 23

iti prathamaha khanDaha

yaha shataruudriiyamadhiite soagnipuuto bhavati suraapaanaatpuuto bhavati
brahamahaatyaatpuuto bhavati krityaakrityaatpuuto bhavati tasmaadavimuktamaashrito
bhavati atyaashramii sarvadaa sakridvaa japet

anena gnyaanamaapnoti sansaaraarNavanaashanam tasmaadevam viditvainam kaivalyam
phalamashnute kaivalyam phalamashnuta iti

iti dvitiiyaha khanDaha

ityatharvavede kaivalyopanishhatsamaaptaa

 

Kaivalya Upanishad - Verses in Sanskrit script
Kaivalya Upanishad – Sanskrit Verses in English script
↓
error: Content is protected !!